B 379-40 Śivasthāpanayajñavidhi

Manuscript culture infobox

Filmed in: B 379/40
Title: Śivasthāpanayajñavidhi
Dimensions: 28.1 x 12.3 cm x 18 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1751
Remarks:



Reel No. B 379/40

Inventory No. 66845

Title Śivasthāpanayajñavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 28.1 x 12.3 cm

Binding Hole(s)

Folios 18

Lines per Page 23

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1751

Manuscript Features

Excerpts

«Beginning»



oṃ hrāṁ lāṁ līṁ lūṁ ▒ indrāya vajrahastāya surādhipataye airāvatāsanāya namaḥ || || tryañjali 3 ||


veda || oṃ trātāramindra || āvāhanādi || bali || veda || oṃ imā rudrāya || oṃ kayānaścitreti kuśena


paristaraṇaṃ || oṃ dhūrasi || oṃ tejosi || oṃ yā phalinī || oṃ annapate || oṃ manojūti || pratiṣṭhā ||


jāpa stuti || oṃ namo ‘stu te śacīpatyaṃ pūrvvādhipataye namaḥ ||


yajñayajñeṣu karmāṇi rakṣārthaṃ sannidhī bhava ||


yathānimittam uccārya atra gandhādi ||


iti indrakalaśārccaṇavidhiḥ || (exp. 3A1–13)



«End»


tato pūrvvadvārasamīpaṃ gatvā indrakalaśārcaṇaṃ || gāyatryā nirīkṣaṇaṃ || nyāsādi ||


oṃ ādhāraśaktītyādi || oṃ gajāsanāya namaḥ ||| oṃ tattvājāmi || āsanam || oṃ devasyatvā ||


abhyukṣaṇaṃ || oṁ hrāṃ śāntikalādvārāya 2 || oṃ dvāro /// oṃ hrāṁ sudṛḍhatoraṇāya 2 ||


oṃ catvā /// oṁ hrāṁ vaṭabṛkṣāya 2 || oṃ ye bṛkṣeṣu /// oṁ hrāṃ nandine 2 || dakṣe ||


oṃ namaḥ śaṃbhavā || oṃ hrāṃ mahākālāya 2 || vā || oṃ namo vabhra ||


oṃ hrāṃ praśāntāya 2 || oṃ yonaḥ pitā ju || oṃ hrāṃ śiśirāya 2 || oṃ śaiśireṇa ṛtu ||


oṃ hrāṃ bhūrlokāya 2 || oṃ bhurbhuvasvar dyau || oṃ hrāṃ bhuvarlokāya 2 || oṃ bhurbhuvaḥsva su ||


oṃ hrāṃ somāya 2 || oṃ imandakṣa ||


oṁ hrāṃ aṃgārāya 2 || oṃ agnirmūrddhā || oṁ hrāṃ āpyāya 2 || oṁ āthā asmān || oṁ hrāṃ dhruvosi


dhruvaṃ 2 || oṁ dhruvāsi dhru || oṁ aśvatthāmne 2 || oṁ aśvatthe vo || oṁ hrāṃ balaye 2 ||


oṃ mahī dyauḥ || oṃ gaṃgāyai 2 || oṁ imama me yaṃge || oṃ yamunāyai 2 || oṃ sitāsite ||


oṃ hrāṃ kṛtayugāya 2 || oṁ akṣarājāya || oṁ hrāṁ ṛgvedāya 2 || oṃ agnimīḍe ||


oṃ hrāṃ pradyumnaśākhāya 2 || oṁ uddiva guṃ || oṁ hrāṃ kumudadhvajāya 2 ||


oṃ asmākami || oṁ hrāṃ vajrāya 2 || oṃ indrasya vajro || oṁ hrāṃ vipulachatrāya 2 ||


oṃ bṛhaspate cha || hrāṃ līrttipatākāya 2 || oṁ ābrahman || /// dhyānaṃ ||



(ai)rāvatagajārūḍhaṃ vajrahastaṃ suśobha(naṃ)


/// kicit pītāruṇacchāyam aṃkayāmi (śacī)patiṃ || dhyānapuṣpan namaḥ || || (exp. 21A16–21B25)


«Colophon(s):»x


Microfilm Details

Reel No. B 379/40

Date of Filming 18-12-1972

Exposures 22

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 03-07-2013

Bibliography