B 379-40 Śivasthāpanayajñavidhi
Manuscript culture infobox
Filmed in: B 379/40
Title: Śivasthāpanayajñavidhi
Dimensions: 28.1 x 12.3 cm x 18 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1751
Remarks:
Reel No. B 379/40
Inventory No. 66845
Title Śivasthāpanayajñavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material Thyasaphu
State complete
Size 28.1 x 12.3 cm
Binding Hole(s)
Folios 18
Lines per Page 23
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/1751
Manuscript Features
Excerpts
«Beginning»
oṃ hrāṁ lāṁ līṁ lūṁ ▒ indrāya vajrahastāya surādhipataye airāvatāsanāya namaḥ || || tryañjali 3 ||
veda || oṃ trātāramindra || āvāhanādi || bali || veda || oṃ imā rudrāya || oṃ kayānaścitreti kuśena
paristaraṇaṃ || oṃ dhūrasi || oṃ tejosi || oṃ yā phalinī || oṃ annapate || oṃ manojūti || pratiṣṭhā ||
jāpa stuti || oṃ namo ‘stu te śacīpatyaṃ pūrvvādhipataye namaḥ ||
yajñayajñeṣu karmāṇi rakṣārthaṃ sannidhī bhava ||
yathānimittam uccārya atra gandhādi ||
iti indrakalaśārccaṇavidhiḥ || (exp. 3A1–13)
«End»
tato pūrvvadvārasamīpaṃ gatvā indrakalaśārcaṇaṃ || gāyatryā nirīkṣaṇaṃ || nyāsādi ||
oṃ ādhāraśaktītyādi || oṃ gajāsanāya namaḥ ||| oṃ tattvājāmi || āsanam || oṃ devasyatvā ||
abhyukṣaṇaṃ || oṁ hrāṃ śāntikalādvārāya 2 || oṃ dvāro /// oṃ hrāṁ sudṛḍhatoraṇāya 2 ||
oṃ catvā /// oṁ hrāṁ vaṭabṛkṣāya 2 || oṃ ye bṛkṣeṣu /// oṁ hrāṃ nandine 2 || dakṣe ||
oṃ namaḥ śaṃbhavā || oṃ hrāṃ mahākālāya 2 || vā || oṃ namo vabhra ||
oṃ hrāṃ praśāntāya 2 || oṃ yonaḥ pitā ju || oṃ hrāṃ śiśirāya 2 || oṃ śaiśireṇa ṛtu ||
oṃ hrāṃ bhūrlokāya 2 || oṃ bhurbhuvasvar dyau || oṃ hrāṃ bhuvarlokāya 2 || oṃ bhurbhuvaḥsva su ||
oṃ hrāṃ somāya 2 || oṃ imandakṣa ||
oṁ hrāṃ aṃgārāya 2 || oṃ agnirmūrddhā || oṁ hrāṃ āpyāya 2 || oṁ āthā asmān || oṁ hrāṃ dhruvosi
dhruvaṃ 2 || oṁ dhruvāsi dhru || oṁ aśvatthāmne 2 || oṁ aśvatthe vo || oṁ hrāṃ balaye 2 ||
oṃ mahī dyauḥ || oṃ gaṃgāyai 2 || oṁ imama me yaṃge || oṃ yamunāyai 2 || oṃ sitāsite ||
oṃ hrāṃ kṛtayugāya 2 || oṁ akṣarājāya || oṁ hrāṁ ṛgvedāya 2 || oṃ agnimīḍe ||
oṃ hrāṃ pradyumnaśākhāya 2 || oṁ uddiva guṃ || oṁ hrāṃ kumudadhvajāya 2 ||
oṃ asmākami || oṁ hrāṃ vajrāya 2 || oṃ indrasya vajro || oṁ hrāṃ vipulachatrāya 2 ||
oṃ bṛhaspate cha || hrāṃ līrttipatākāya 2 || oṁ ābrahman || /// dhyānaṃ ||
(ai)rāvatagajārūḍhaṃ vajrahastaṃ suśobha(naṃ)
/// kicit pītāruṇacchāyam aṃkayāmi (śacī)patiṃ || dhyānapuṣpan namaḥ || || (exp. 21A16–21B25)
«Colophon(s):»x
Microfilm Details
Reel No. B 379/40
Date of Filming 18-12-1972
Exposures 22
Used Copy Kathmandu
Type of Film digital copy
Remarks
Catalogued by MS/RA
Date 03-07-2013
Bibliography